सुबन्तावली ?शणसूत्रमयी

Roma

स्त्रीएकद्विबहु
प्रथमाशणसूत्रमयी शणसूत्रमय्यौ शणसूत्रमय्यः
सम्बोधनम्शणसूत्रमयि शणसूत्रमय्यौ शणसूत्रमय्यः
द्वितीयाशणसूत्रमयीम् शणसूत्रमय्यौ शणसूत्रमयीः
तृतीयाशणसूत्रमय्या शणसूत्रमयीभ्याम् शणसूत्रमयीभिः
चतुर्थीशणसूत्रमय्यै शणसूत्रमयीभ्याम् शणसूत्रमयीभ्यः
पञ्चमीशणसूत्रमय्याः शणसूत्रमयीभ्याम् शणसूत्रमयीभ्यः
षष्ठीशणसूत्रमय्याः शणसूत्रमय्योः शणसूत्रमयीणाम्
सप्तमीशणसूत्रमय्याम् शणसूत्रमय्योः शणसूत्रमयीषु

समास शणसूत्रमयि शणसूत्रमयी

अव्यय ॰शणसूत्रमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria