Declension table of ?śaṇapaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśaṇapaṭṭaḥ śaṇapaṭṭau śaṇapaṭṭāḥ
Vocativeśaṇapaṭṭa śaṇapaṭṭau śaṇapaṭṭāḥ
Accusativeśaṇapaṭṭam śaṇapaṭṭau śaṇapaṭṭān
Instrumentalśaṇapaṭṭena śaṇapaṭṭābhyām śaṇapaṭṭaiḥ śaṇapaṭṭebhiḥ
Dativeśaṇapaṭṭāya śaṇapaṭṭābhyām śaṇapaṭṭebhyaḥ
Ablativeśaṇapaṭṭāt śaṇapaṭṭābhyām śaṇapaṭṭebhyaḥ
Genitiveśaṇapaṭṭasya śaṇapaṭṭayoḥ śaṇapaṭṭānām
Locativeśaṇapaṭṭe śaṇapaṭṭayoḥ śaṇapaṭṭeṣu

Compound śaṇapaṭṭa -

Adverb -śaṇapaṭṭam -śaṇapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria