सुबन्तावली ?शणपट्ट

Roma

पुमान्एकद्विबहु
प्रथमाशणपट्टः शणपट्टौ शणपट्टाः
सम्बोधनम्शणपट्ट शणपट्टौ शणपट्टाः
द्वितीयाशणपट्टम् शणपट्टौ शणपट्टान्
तृतीयाशणपट्टेन शणपट्टाभ्याम् शणपट्टैः शणपट्टेभिः
चतुर्थीशणपट्टाय शणपट्टाभ्याम् शणपट्टेभ्यः
पञ्चमीशणपट्टात् शणपट्टाभ्याम् शणपट्टेभ्यः
षष्ठीशणपट्टस्य शणपट्टयोः शणपट्टानाम्
सप्तमीशणपट्टे शणपट्टयोः शणपट्टेषु

समास शणपट्ट

अव्यय ॰शणपट्टम् ॰शणपट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria