Declension table of ?śaṇakulāya

Deva

NeuterSingularDualPlural
Nominativeśaṇakulāyam śaṇakulāye śaṇakulāyāni
Vocativeśaṇakulāya śaṇakulāye śaṇakulāyāni
Accusativeśaṇakulāyam śaṇakulāye śaṇakulāyāni
Instrumentalśaṇakulāyena śaṇakulāyābhyām śaṇakulāyaiḥ
Dativeśaṇakulāyāya śaṇakulāyābhyām śaṇakulāyebhyaḥ
Ablativeśaṇakulāyāt śaṇakulāyābhyām śaṇakulāyebhyaḥ
Genitiveśaṇakulāyasya śaṇakulāyayoḥ śaṇakulāyānām
Locativeśaṇakulāye śaṇakulāyayoḥ śaṇakulāyeṣu

Compound śaṇakulāya -

Adverb -śaṇakulāyam -śaṇakulāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria