सुबन्तावली ?शणकुलाय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशणकुलायम् शणकुलाये शणकुलायानि
सम्बोधनम्शणकुलाय शणकुलाये शणकुलायानि
द्वितीयाशणकुलायम् शणकुलाये शणकुलायानि
तृतीयाशणकुलायेन शणकुलायाभ्याम् शणकुलायैः
चतुर्थीशणकुलायाय शणकुलायाभ्याम् शणकुलायेभ्यः
पञ्चमीशणकुलायात् शणकुलायाभ्याम् शणकुलायेभ्यः
षष्ठीशणकुलायस्य शणकुलाययोः शणकुलायानाम्
सप्तमीशणकुलाये शणकुलाययोः शणकुलायेषु

समास शणकुलाय

अव्यय ॰शणकुलायम् ॰शणकुलायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria