Declension table of ?śaṇagaura

Deva

NeuterSingularDualPlural
Nominativeśaṇagauram śaṇagaure śaṇagaurāṇi
Vocativeśaṇagaura śaṇagaure śaṇagaurāṇi
Accusativeśaṇagauram śaṇagaure śaṇagaurāṇi
Instrumentalśaṇagaureṇa śaṇagaurābhyām śaṇagauraiḥ
Dativeśaṇagaurāya śaṇagaurābhyām śaṇagaurebhyaḥ
Ablativeśaṇagaurāt śaṇagaurābhyām śaṇagaurebhyaḥ
Genitiveśaṇagaurasya śaṇagaurayoḥ śaṇagaurāṇām
Locativeśaṇagaure śaṇagaurayoḥ śaṇagaureṣu

Compound śaṇagaura -

Adverb -śaṇagauram -śaṇagaurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria