सुबन्तावली ?शणगौर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशणगौरम् शणगौरे शणगौराणि
सम्बोधनम्शणगौर शणगौरे शणगौराणि
द्वितीयाशणगौरम् शणगौरे शणगौराणि
तृतीयाशणगौरेण शणगौराभ्याम् शणगौरैः
चतुर्थीशणगौराय शणगौराभ्याम् शणगौरेभ्यः
पञ्चमीशणगौरात् शणगौराभ्याम् शणगौरेभ्यः
षष्ठीशणगौरस्य शणगौरयोः शणगौराणाम्
सप्तमीशणगौरे शणगौरयोः शणगौरेषु

समास शणगौर

अव्यय ॰शणगौरम् ॰शणगौरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria