Declension table of ?śaṇacūrṇa

Deva

NeuterSingularDualPlural
Nominativeśaṇacūrṇam śaṇacūrṇe śaṇacūrṇāni
Vocativeśaṇacūrṇa śaṇacūrṇe śaṇacūrṇāni
Accusativeśaṇacūrṇam śaṇacūrṇe śaṇacūrṇāni
Instrumentalśaṇacūrṇena śaṇacūrṇābhyām śaṇacūrṇaiḥ
Dativeśaṇacūrṇāya śaṇacūrṇābhyām śaṇacūrṇebhyaḥ
Ablativeśaṇacūrṇāt śaṇacūrṇābhyām śaṇacūrṇebhyaḥ
Genitiveśaṇacūrṇasya śaṇacūrṇayoḥ śaṇacūrṇānām
Locativeśaṇacūrṇe śaṇacūrṇayoḥ śaṇacūrṇeṣu

Compound śaṇacūrṇa -

Adverb -śaṇacūrṇam -śaṇacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria