सुबन्तावली ?शणचूर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशणचूर्णम् शणचूर्णे शणचूर्णानि
सम्बोधनम्शणचूर्ण शणचूर्णे शणचूर्णानि
द्वितीयाशणचूर्णम् शणचूर्णे शणचूर्णानि
तृतीयाशणचूर्णेन शणचूर्णाभ्याम् शणचूर्णैः
चतुर्थीशणचूर्णाय शणचूर्णाभ्याम् शणचूर्णेभ्यः
पञ्चमीशणचूर्णात् शणचूर्णाभ्याम् शणचूर्णेभ्यः
षष्ठीशणचूर्णस्य शणचूर्णयोः शणचूर्णानाम्
सप्तमीशणचूर्णे शणचूर्णयोः शणचूर्णेषु

समास शणचूर्ण

अव्यय ॰शणचूर्णम् ॰शणचूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria