Declension table of ?śaṅkaravijayavilāsa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaravijayavilāsaḥ śaṅkaravijayavilāsau śaṅkaravijayavilāsāḥ
Vocativeśaṅkaravijayavilāsa śaṅkaravijayavilāsau śaṅkaravijayavilāsāḥ
Accusativeśaṅkaravijayavilāsam śaṅkaravijayavilāsau śaṅkaravijayavilāsān
Instrumentalśaṅkaravijayavilāsena śaṅkaravijayavilāsābhyām śaṅkaravijayavilāsaiḥ
Dativeśaṅkaravijayavilāsāya śaṅkaravijayavilāsābhyām śaṅkaravijayavilāsebhyaḥ
Ablativeśaṅkaravijayavilāsāt śaṅkaravijayavilāsābhyām śaṅkaravijayavilāsebhyaḥ
Genitiveśaṅkaravijayavilāsasya śaṅkaravijayavilāsayoḥ śaṅkaravijayavilāsānām
Locativeśaṅkaravijayavilāse śaṅkaravijayavilāsayoḥ śaṅkaravijayavilāseṣu

Compound śaṅkaravijayavilāsa -

Adverb -śaṅkaravijayavilāsam -śaṅkaravijayavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria