सुबन्तावली ?शङ्करविजयविलास

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करविजयविलासः शङ्करविजयविलासौ शङ्करविजयविलासाः
सम्बोधनम्शङ्करविजयविलास शङ्करविजयविलासौ शङ्करविजयविलासाः
द्वितीयाशङ्करविजयविलासम् शङ्करविजयविलासौ शङ्करविजयविलासान्
तृतीयाशङ्करविजयविलासेन शङ्करविजयविलासाभ्याम् शङ्करविजयविलासैः शङ्करविजयविलासेभिः
चतुर्थीशङ्करविजयविलासाय शङ्करविजयविलासाभ्याम् शङ्करविजयविलासेभ्यः
पञ्चमीशङ्करविजयविलासात् शङ्करविजयविलासाभ्याम् शङ्करविजयविलासेभ्यः
षष्ठीशङ्करविजयविलासस्य शङ्करविजयविलासयोः शङ्करविजयविलासानाम्
सप्तमीशङ्करविजयविलासे शङ्करविजयविलासयोः शङ्करविजयविलासेषु

समास शङ्करविजयविलास

अव्यय ॰शङ्करविजयविलासम् ॰शङ्करविजयविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria