Declension table of ?śaṅkarapati

Deva

MasculineSingularDualPlural
Nominativeśaṅkarapatiḥ śaṅkarapatī śaṅkarapatayaḥ
Vocativeśaṅkarapate śaṅkarapatī śaṅkarapatayaḥ
Accusativeśaṅkarapatim śaṅkarapatī śaṅkarapatīn
Instrumentalśaṅkarapatinā śaṅkarapatibhyām śaṅkarapatibhiḥ
Dativeśaṅkarapataye śaṅkarapatibhyām śaṅkarapatibhyaḥ
Ablativeśaṅkarapateḥ śaṅkarapatibhyām śaṅkarapatibhyaḥ
Genitiveśaṅkarapateḥ śaṅkarapatyoḥ śaṅkarapatīnām
Locativeśaṅkarapatau śaṅkarapatyoḥ śaṅkarapatiṣu

Compound śaṅkarapati -

Adverb -śaṅkarapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria