सुबन्तावली ?शङ्करपति

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करपतिः शङ्करपती शङ्करपतयः
सम्बोधनम्शङ्करपते शङ्करपती शङ्करपतयः
द्वितीयाशङ्करपतिम् शङ्करपती शङ्करपतीन्
तृतीयाशङ्करपतिना शङ्करपतिभ्याम् शङ्करपतिभिः
चतुर्थीशङ्करपतये शङ्करपतिभ्याम् शङ्करपतिभ्यः
पञ्चमीशङ्करपतेः शङ्करपतिभ्याम् शङ्करपतिभ्यः
षष्ठीशङ्करपतेः शङ्करपत्योः शङ्करपतीनाम्
सप्तमीशङ्करपतौ शङ्करपत्योः शङ्करपतिषु

समास शङ्करपति

अव्यय ॰शङ्करपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria