Declension table of ?śaṅkaramandārasaurabha

Deva

NeuterSingularDualPlural
Nominativeśaṅkaramandārasaurabham śaṅkaramandārasaurabhe śaṅkaramandārasaurabhāṇi
Vocativeśaṅkaramandārasaurabha śaṅkaramandārasaurabhe śaṅkaramandārasaurabhāṇi
Accusativeśaṅkaramandārasaurabham śaṅkaramandārasaurabhe śaṅkaramandārasaurabhāṇi
Instrumentalśaṅkaramandārasaurabheṇa śaṅkaramandārasaurabhābhyām śaṅkaramandārasaurabhaiḥ
Dativeśaṅkaramandārasaurabhāya śaṅkaramandārasaurabhābhyām śaṅkaramandārasaurabhebhyaḥ
Ablativeśaṅkaramandārasaurabhāt śaṅkaramandārasaurabhābhyām śaṅkaramandārasaurabhebhyaḥ
Genitiveśaṅkaramandārasaurabhasya śaṅkaramandārasaurabhayoḥ śaṅkaramandārasaurabhāṇām
Locativeśaṅkaramandārasaurabhe śaṅkaramandārasaurabhayoḥ śaṅkaramandārasaurabheṣu

Compound śaṅkaramandārasaurabha -

Adverb -śaṅkaramandārasaurabham -śaṅkaramandārasaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria