सुबन्तावली ?शङ्करमन्दारसौरभ

Roma

नपुंसकम्एकद्विबहु
प्रथमाशङ्करमन्दारसौरभम् शङ्करमन्दारसौरभे शङ्करमन्दारसौरभाणि
सम्बोधनम्शङ्करमन्दारसौरभ शङ्करमन्दारसौरभे शङ्करमन्दारसौरभाणि
द्वितीयाशङ्करमन्दारसौरभम् शङ्करमन्दारसौरभे शङ्करमन्दारसौरभाणि
तृतीयाशङ्करमन्दारसौरभेण शङ्करमन्दारसौरभाभ्याम् शङ्करमन्दारसौरभैः
चतुर्थीशङ्करमन्दारसौरभाय शङ्करमन्दारसौरभाभ्याम् शङ्करमन्दारसौरभेभ्यः
पञ्चमीशङ्करमन्दारसौरभात् शङ्करमन्दारसौरभाभ्याम् शङ्करमन्दारसौरभेभ्यः
षष्ठीशङ्करमन्दारसौरभस्य शङ्करमन्दारसौरभयोः शङ्करमन्दारसौरभाणाम्
सप्तमीशङ्करमन्दारसौरभे शङ्करमन्दारसौरभयोः शङ्करमन्दारसौरभेषु

समास शङ्करमन्दारसौरभ

अव्यय ॰शङ्करमन्दारसौरभम् ॰शङ्करमन्दारसौरभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria