Declension table of ?śaṅkarakiṅkara

Deva

MasculineSingularDualPlural
Nominativeśaṅkarakiṅkaraḥ śaṅkarakiṅkarau śaṅkarakiṅkarāḥ
Vocativeśaṅkarakiṅkara śaṅkarakiṅkarau śaṅkarakiṅkarāḥ
Accusativeśaṅkarakiṅkaram śaṅkarakiṅkarau śaṅkarakiṅkarān
Instrumentalśaṅkarakiṅkareṇa śaṅkarakiṅkarābhyām śaṅkarakiṅkaraiḥ śaṅkarakiṅkarebhiḥ
Dativeśaṅkarakiṅkarāya śaṅkarakiṅkarābhyām śaṅkarakiṅkarebhyaḥ
Ablativeśaṅkarakiṅkarāt śaṅkarakiṅkarābhyām śaṅkarakiṅkarebhyaḥ
Genitiveśaṅkarakiṅkarasya śaṅkarakiṅkarayoḥ śaṅkarakiṅkarāṇām
Locativeśaṅkarakiṅkare śaṅkarakiṅkarayoḥ śaṅkarakiṅkareṣu

Compound śaṅkarakiṅkara -

Adverb -śaṅkarakiṅkaram -śaṅkarakiṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria