सुबन्तावली ?शङ्करकिङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करकिङ्करः शङ्करकिङ्करौ शङ्करकिङ्कराः
सम्बोधनम्शङ्करकिङ्कर शङ्करकिङ्करौ शङ्करकिङ्कराः
द्वितीयाशङ्करकिङ्करम् शङ्करकिङ्करौ शङ्करकिङ्करान्
तृतीयाशङ्करकिङ्करेण शङ्करकिङ्कराभ्याम् शङ्करकिङ्करैः शङ्करकिङ्करेभिः
चतुर्थीशङ्करकिङ्कराय शङ्करकिङ्कराभ्याम् शङ्करकिङ्करेभ्यः
पञ्चमीशङ्करकिङ्करात् शङ्करकिङ्कराभ्याम् शङ्करकिङ्करेभ्यः
षष्ठीशङ्करकिङ्करस्य शङ्करकिङ्करयोः शङ्करकिङ्कराणाम्
सप्तमीशङ्करकिङ्करे शङ्करकिङ्करयोः शङ्करकिङ्करेषु

समास शङ्करकिङ्कर

अव्यय ॰शङ्करकिङ्करम् ॰शङ्करकिङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria