Declension table of ?śaṅkarabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśaṅkarabhaṭṭaḥ śaṅkarabhaṭṭau śaṅkarabhaṭṭāḥ
Vocativeśaṅkarabhaṭṭa śaṅkarabhaṭṭau śaṅkarabhaṭṭāḥ
Accusativeśaṅkarabhaṭṭam śaṅkarabhaṭṭau śaṅkarabhaṭṭān
Instrumentalśaṅkarabhaṭṭena śaṅkarabhaṭṭābhyām śaṅkarabhaṭṭaiḥ śaṅkarabhaṭṭebhiḥ
Dativeśaṅkarabhaṭṭāya śaṅkarabhaṭṭābhyām śaṅkarabhaṭṭebhyaḥ
Ablativeśaṅkarabhaṭṭāt śaṅkarabhaṭṭābhyām śaṅkarabhaṭṭebhyaḥ
Genitiveśaṅkarabhaṭṭasya śaṅkarabhaṭṭayoḥ śaṅkarabhaṭṭānām
Locativeśaṅkarabhaṭṭe śaṅkarabhaṭṭayoḥ śaṅkarabhaṭṭeṣu

Compound śaṅkarabhaṭṭa -

Adverb -śaṅkarabhaṭṭam -śaṅkarabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria