सुबन्तावली ?शङ्करभट्ट

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करभट्टः शङ्करभट्टौ शङ्करभट्टाः
सम्बोधनम्शङ्करभट्ट शङ्करभट्टौ शङ्करभट्टाः
द्वितीयाशङ्करभट्टम् शङ्करभट्टौ शङ्करभट्टान्
तृतीयाशङ्करभट्टेन शङ्करभट्टाभ्याम् शङ्करभट्टैः शङ्करभट्टेभिः
चतुर्थीशङ्करभट्टाय शङ्करभट्टाभ्याम् शङ्करभट्टेभ्यः
पञ्चमीशङ्करभट्टात् शङ्करभट्टाभ्याम् शङ्करभट्टेभ्यः
षष्ठीशङ्करभट्टस्य शङ्करभट्टयोः शङ्करभट्टानाम्
सप्तमीशङ्करभट्टे शङ्करभट्टयोः शङ्करभट्टेषु

समास शङ्करभट्ट

अव्यय ॰शङ्करभट्टम् ॰शङ्करभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria