Declension table of ?śaṅkarānandanātha

Deva

MasculineSingularDualPlural
Nominativeśaṅkarānandanāthaḥ śaṅkarānandanāthau śaṅkarānandanāthāḥ
Vocativeśaṅkarānandanātha śaṅkarānandanāthau śaṅkarānandanāthāḥ
Accusativeśaṅkarānandanātham śaṅkarānandanāthau śaṅkarānandanāthān
Instrumentalśaṅkarānandanāthena śaṅkarānandanāthābhyām śaṅkarānandanāthaiḥ
Dativeśaṅkarānandanāthāya śaṅkarānandanāthābhyām śaṅkarānandanāthebhyaḥ
Ablativeśaṅkarānandanāthāt śaṅkarānandanāthābhyām śaṅkarānandanāthebhyaḥ
Genitiveśaṅkarānandanāthasya śaṅkarānandanāthayoḥ śaṅkarānandanāthānām
Locativeśaṅkarānandanāthe śaṅkarānandanāthayoḥ śaṅkarānandanātheṣu

Compound śaṅkarānandanātha -

Adverb -śaṅkarānandanātham -śaṅkarānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria