सुबन्तावली ?शङ्करानन्दनाथ

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करानन्दनाथः शङ्करानन्दनाथौ शङ्करानन्दनाथाः
सम्बोधनम्शङ्करानन्दनाथ शङ्करानन्दनाथौ शङ्करानन्दनाथाः
द्वितीयाशङ्करानन्दनाथम् शङ्करानन्दनाथौ शङ्करानन्दनाथान्
तृतीयाशङ्करानन्दनाथेन शङ्करानन्दनाथाभ्याम् शङ्करानन्दनाथैः शङ्करानन्दनाथेभिः
चतुर्थीशङ्करानन्दनाथाय शङ्करानन्दनाथाभ्याम् शङ्करानन्दनाथेभ्यः
पञ्चमीशङ्करानन्दनाथात् शङ्करानन्दनाथाभ्याम् शङ्करानन्दनाथेभ्यः
षष्ठीशङ्करानन्दनाथस्य शङ्करानन्दनाथयोः शङ्करानन्दनाथानाम्
सप्तमीशङ्करानन्दनाथे शङ्करानन्दनाथयोः शङ्करानन्दनाथेषु

समास शङ्करानन्दनाथ

अव्यय ॰शङ्करानन्दनाथम् ॰शङ्करानन्दनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria