Declension table of ?śṛṅgāragupta

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāraguptaḥ śṛṅgāraguptau śṛṅgāraguptāḥ
Vocativeśṛṅgāragupta śṛṅgāraguptau śṛṅgāraguptāḥ
Accusativeśṛṅgāraguptam śṛṅgāraguptau śṛṅgāraguptān
Instrumentalśṛṅgāraguptena śṛṅgāraguptābhyām śṛṅgāraguptaiḥ śṛṅgāraguptebhiḥ
Dativeśṛṅgāraguptāya śṛṅgāraguptābhyām śṛṅgāraguptebhyaḥ
Ablativeśṛṅgāraguptāt śṛṅgāraguptābhyām śṛṅgāraguptebhyaḥ
Genitiveśṛṅgāraguptasya śṛṅgāraguptayoḥ śṛṅgāraguptānām
Locativeśṛṅgāragupte śṛṅgāraguptayoḥ śṛṅgāragupteṣu

Compound śṛṅgāragupta -

Adverb -śṛṅgāraguptam -śṛṅgāraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria