सुबन्तावली ?शृङ्गारगुप्त

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गारगुप्तः शृङ्गारगुप्तौ शृङ्गारगुप्ताः
सम्बोधनम्शृङ्गारगुप्त शृङ्गारगुप्तौ शृङ्गारगुप्ताः
द्वितीयाशृङ्गारगुप्तम् शृङ्गारगुप्तौ शृङ्गारगुप्तान्
तृतीयाशृङ्गारगुप्तेन शृङ्गारगुप्ताभ्याम् शृङ्गारगुप्तैः शृङ्गारगुप्तेभिः
चतुर्थीशृङ्गारगुप्ताय शृङ्गारगुप्ताभ्याम् शृङ्गारगुप्तेभ्यः
पञ्चमीशृङ्गारगुप्तात् शृङ्गारगुप्ताभ्याम् शृङ्गारगुप्तेभ्यः
षष्ठीशृङ्गारगुप्तस्य शृङ्गारगुप्तयोः शृङ्गारगुप्तानाम्
सप्तमीशृङ्गारगुप्ते शृङ्गारगुप्तयोः शृङ्गारगुप्तेषु

समास शृङ्गारगुप्त

अव्यय ॰शृङ्गारगुप्तम् ॰शृङ्गारगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria