Declension table of ?yuvatijana

Deva

MasculineSingularDualPlural
Nominativeyuvatijanaḥ yuvatijanau yuvatijanāḥ
Vocativeyuvatijana yuvatijanau yuvatijanāḥ
Accusativeyuvatijanam yuvatijanau yuvatijanān
Instrumentalyuvatijanena yuvatijanābhyām yuvatijanaiḥ yuvatijanebhiḥ
Dativeyuvatijanāya yuvatijanābhyām yuvatijanebhyaḥ
Ablativeyuvatijanāt yuvatijanābhyām yuvatijanebhyaḥ
Genitiveyuvatijanasya yuvatijanayoḥ yuvatijanānām
Locativeyuvatijane yuvatijanayoḥ yuvatijaneṣu

Compound yuvatijana -

Adverb -yuvatijanam -yuvatijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria