Declension table of ?yūthahata

Deva

MasculineSingularDualPlural
Nominativeyūthahataḥ yūthahatau yūthahatāḥ
Vocativeyūthahata yūthahatau yūthahatāḥ
Accusativeyūthahatam yūthahatau yūthahatān
Instrumentalyūthahatena yūthahatābhyām yūthahataiḥ yūthahatebhiḥ
Dativeyūthahatāya yūthahatābhyām yūthahatebhyaḥ
Ablativeyūthahatāt yūthahatābhyām yūthahatebhyaḥ
Genitiveyūthahatasya yūthahatayoḥ yūthahatānām
Locativeyūthahate yūthahatayoḥ yūthahateṣu

Compound yūthahata -

Adverb -yūthahatam -yūthahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria