सुबन्तावली ?यूथहत

Roma

पुमान्एकद्विबहु
प्रथमायूथहतः यूथहतौ यूथहताः
सम्बोधनम्यूथहत यूथहतौ यूथहताः
द्वितीयायूथहतम् यूथहतौ यूथहतान्
तृतीयायूथहतेन यूथहताभ्याम् यूथहतैः यूथहतेभिः
चतुर्थीयूथहताय यूथहताभ्याम् यूथहतेभ्यः
पञ्चमीयूथहतात् यूथहताभ्याम् यूथहतेभ्यः
षष्ठीयूथहतस्य यूथहतयोः यूथहतानाम्
सप्तमीयूथहते यूथहतयोः यूथहतेषु

समास यूथहत

अव्यय ॰यूथहतम् ॰यूथहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria