Declension table of yutaka

Deva

MasculineSingularDualPlural
Nominativeyutakaḥ yutakau yutakāḥ
Vocativeyutaka yutakau yutakāḥ
Accusativeyutakam yutakau yutakān
Instrumentalyutakena yutakābhyām yutakaiḥ yutakebhiḥ
Dativeyutakāya yutakābhyām yutakebhyaḥ
Ablativeyutakāt yutakābhyām yutakebhyaḥ
Genitiveyutakasya yutakayoḥ yutakānām
Locativeyutake yutakayoḥ yutakeṣu

Compound yutaka -

Adverb -yutakam -yutakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria