Declension table of yuktatva

Deva

NeuterSingularDualPlural
Nominativeyuktatvam yuktatve yuktatvāni
Vocativeyuktatva yuktatve yuktatvāni
Accusativeyuktatvam yuktatve yuktatvāni
Instrumentalyuktatvena yuktatvābhyām yuktatvaiḥ
Dativeyuktatvāya yuktatvābhyām yuktatvebhyaḥ
Ablativeyuktatvāt yuktatvābhyām yuktatvebhyaḥ
Genitiveyuktatvasya yuktatvayoḥ yuktatvānām
Locativeyuktatve yuktatvayoḥ yuktatveṣu

Compound yuktatva -

Adverb -yuktatvam -yuktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria