Declension table of yuktatara

Deva

NeuterSingularDualPlural
Nominativeyuktataram yuktatare yuktatarāṇi
Vocativeyuktatara yuktatare yuktatarāṇi
Accusativeyuktataram yuktatare yuktatarāṇi
Instrumentalyuktatareṇa yuktatarābhyām yuktataraiḥ
Dativeyuktatarāya yuktatarābhyām yuktatarebhyaḥ
Ablativeyuktatarāt yuktatarābhyām yuktatarebhyaḥ
Genitiveyuktatarasya yuktatarayoḥ yuktatarāṇām
Locativeyuktatare yuktatarayoḥ yuktatareṣu

Compound yuktatara -

Adverb -yuktataram -yuktatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria