Declension table of yuktatama

Deva

NeuterSingularDualPlural
Nominativeyuktatamam yuktatame yuktatamāni
Vocativeyuktatama yuktatame yuktatamāni
Accusativeyuktatamam yuktatame yuktatamāni
Instrumentalyuktatamena yuktatamābhyām yuktatamaiḥ
Dativeyuktatamāya yuktatamābhyām yuktatamebhyaḥ
Ablativeyuktatamāt yuktatamābhyām yuktatamebhyaḥ
Genitiveyuktatamasya yuktatamayoḥ yuktatamānām
Locativeyuktatame yuktatamayoḥ yuktatameṣu

Compound yuktatama -

Adverb -yuktatamam -yuktatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria