Declension table of ?yuktasvapnāvabodhā

Deva

FeminineSingularDualPlural
Nominativeyuktasvapnāvabodhā yuktasvapnāvabodhe yuktasvapnāvabodhāḥ
Vocativeyuktasvapnāvabodhe yuktasvapnāvabodhe yuktasvapnāvabodhāḥ
Accusativeyuktasvapnāvabodhām yuktasvapnāvabodhe yuktasvapnāvabodhāḥ
Instrumentalyuktasvapnāvabodhayā yuktasvapnāvabodhābhyām yuktasvapnāvabodhābhiḥ
Dativeyuktasvapnāvabodhāyai yuktasvapnāvabodhābhyām yuktasvapnāvabodhābhyaḥ
Ablativeyuktasvapnāvabodhāyāḥ yuktasvapnāvabodhābhyām yuktasvapnāvabodhābhyaḥ
Genitiveyuktasvapnāvabodhāyāḥ yuktasvapnāvabodhayoḥ yuktasvapnāvabodhānām
Locativeyuktasvapnāvabodhāyām yuktasvapnāvabodhayoḥ yuktasvapnāvabodhāsu

Adverb -yuktasvapnāvabodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria