सुबन्तावली ?युक्तस्वप्नावबोधा

Roma

स्त्रीएकद्विबहु
प्रथमायुक्तस्वप्नावबोधा युक्तस्वप्नावबोधे युक्तस्वप्नावबोधाः
सम्बोधनम्युक्तस्वप्नावबोधे युक्तस्वप्नावबोधे युक्तस्वप्नावबोधाः
द्वितीयायुक्तस्वप्नावबोधाम् युक्तस्वप्नावबोधे युक्तस्वप्नावबोधाः
तृतीयायुक्तस्वप्नावबोधया युक्तस्वप्नावबोधाभ्याम् युक्तस्वप्नावबोधाभिः
चतुर्थीयुक्तस्वप्नावबोधायै युक्तस्वप्नावबोधाभ्याम् युक्तस्वप्नावबोधाभ्यः
पञ्चमीयुक्तस्वप्नावबोधायाः युक्तस्वप्नावबोधाभ्याम् युक्तस्वप्नावबोधाभ्यः
षष्ठीयुक्तस्वप्नावबोधायाः युक्तस्वप्नावबोधयोः युक्तस्वप्नावबोधानाम्
सप्तमीयुक्तस्वप्नावबोधायाम् युक्तस्वप्नावबोधयोः युक्तस्वप्नावबोधासु

अव्यय ॰युक्तस्वप्नावबोधम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria