Declension table of ?yugmadharman

Deva

NeuterSingularDualPlural
Nominativeyugmadharma yugmadharmaṇī yugmadharmāṇi
Vocativeyugmadharman yugmadharma yugmadharmaṇī yugmadharmāṇi
Accusativeyugmadharma yugmadharmaṇī yugmadharmāṇi
Instrumentalyugmadharmaṇā yugmadharmabhyām yugmadharmabhiḥ
Dativeyugmadharmaṇe yugmadharmabhyām yugmadharmabhyaḥ
Ablativeyugmadharmaṇaḥ yugmadharmabhyām yugmadharmabhyaḥ
Genitiveyugmadharmaṇaḥ yugmadharmaṇoḥ yugmadharmaṇām
Locativeyugmadharmaṇi yugmadharmaṇoḥ yugmadharmasu

Compound yugmadharma -

Adverb -yugmadharma -yugmadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria