सुबन्तावली ?युग्मधर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमायुग्मधर्म युग्मधर्मणी युग्मधर्माणि
सम्बोधनम्युग्मधर्मन् युग्मधर्म युग्मधर्मणी युग्मधर्माणि
द्वितीयायुग्मधर्म युग्मधर्मणी युग्मधर्माणि
तृतीयायुग्मधर्मणा युग्मधर्मभ्याम् युग्मधर्मभिः
चतुर्थीयुग्मधर्मणे युग्मधर्मभ्याम् युग्मधर्मभ्यः
पञ्चमीयुग्मधर्मणः युग्मधर्मभ्याम् युग्मधर्मभ्यः
षष्ठीयुग्मधर्मणः युग्मधर्मणोः युग्मधर्मणाम्
सप्तमीयुग्मधर्मणि युग्मधर्मणोः युग्मधर्मसु

समास युग्मधर्म

अव्यय ॰युग्मधर्म ॰युग्मधर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria