Declension table of yugapurāṇa

Deva

NeuterSingularDualPlural
Nominativeyugapurāṇam yugapurāṇe yugapurāṇāni
Vocativeyugapurāṇa yugapurāṇe yugapurāṇāni
Accusativeyugapurāṇam yugapurāṇe yugapurāṇāni
Instrumentalyugapurāṇena yugapurāṇābhyām yugapurāṇaiḥ
Dativeyugapurāṇāya yugapurāṇābhyām yugapurāṇebhyaḥ
Ablativeyugapurāṇāt yugapurāṇābhyām yugapurāṇebhyaḥ
Genitiveyugapurāṇasya yugapurāṇayoḥ yugapurāṇānām
Locativeyugapurāṇe yugapurāṇayoḥ yugapurāṇeṣu

Compound yugapurāṇa -

Adverb -yugapurāṇam -yugapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria