Declension table of ?yugamātraprekṣin

Deva

MasculineSingularDualPlural
Nominativeyugamātraprekṣī yugamātraprekṣiṇau yugamātraprekṣiṇaḥ
Vocativeyugamātraprekṣin yugamātraprekṣiṇau yugamātraprekṣiṇaḥ
Accusativeyugamātraprekṣiṇam yugamātraprekṣiṇau yugamātraprekṣiṇaḥ
Instrumentalyugamātraprekṣiṇā yugamātraprekṣibhyām yugamātraprekṣibhiḥ
Dativeyugamātraprekṣiṇe yugamātraprekṣibhyām yugamātraprekṣibhyaḥ
Ablativeyugamātraprekṣiṇaḥ yugamātraprekṣibhyām yugamātraprekṣibhyaḥ
Genitiveyugamātraprekṣiṇaḥ yugamātraprekṣiṇoḥ yugamātraprekṣiṇām
Locativeyugamātraprekṣiṇi yugamātraprekṣiṇoḥ yugamātraprekṣiṣu

Compound yugamātraprekṣi -

Adverb -yugamātraprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria