सुबन्तावली ?युगमात्रप्रेक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमायुगमात्रप्रेक्षी युगमात्रप्रेक्षिणौ युगमात्रप्रेक्षिणः
सम्बोधनम्युगमात्रप्रेक्षिन् युगमात्रप्रेक्षिणौ युगमात्रप्रेक्षिणः
द्वितीयायुगमात्रप्रेक्षिणम् युगमात्रप्रेक्षिणौ युगमात्रप्रेक्षिणः
तृतीयायुगमात्रप्रेक्षिणा युगमात्रप्रेक्षिभ्याम् युगमात्रप्रेक्षिभिः
चतुर्थीयुगमात्रप्रेक्षिणे युगमात्रप्रेक्षिभ्याम् युगमात्रप्रेक्षिभ्यः
पञ्चमीयुगमात्रप्रेक्षिणः युगमात्रप्रेक्षिभ्याम् युगमात्रप्रेक्षिभ्यः
षष्ठीयुगमात्रप्रेक्षिणः युगमात्रप्रेक्षिणोः युगमात्रप्रेक्षिणाम्
सप्तमीयुगमात्रप्रेक्षिणि युगमात्रप्रेक्षिणोः युगमात्रप्रेक्षिषु

समास युगमात्रप्रेक्षि

अव्यय ॰युगमात्रप्रेक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria