Declension table of yuddhakāritva

Deva

NeuterSingularDualPlural
Nominativeyuddhakāritvam yuddhakāritve yuddhakāritvāni
Vocativeyuddhakāritva yuddhakāritve yuddhakāritvāni
Accusativeyuddhakāritvam yuddhakāritve yuddhakāritvāni
Instrumentalyuddhakāritvena yuddhakāritvābhyām yuddhakāritvaiḥ
Dativeyuddhakāritvāya yuddhakāritvābhyām yuddhakāritvebhyaḥ
Ablativeyuddhakāritvāt yuddhakāritvābhyām yuddhakāritvebhyaḥ
Genitiveyuddhakāritvasya yuddhakāritvayoḥ yuddhakāritvānām
Locativeyuddhakāritve yuddhakāritvayoḥ yuddhakāritveṣu

Compound yuddhakāritva -

Adverb -yuddhakāritvam -yuddhakāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria