Declension table of yuddhabhūmi

Deva

FeminineSingularDualPlural
Nominativeyuddhabhūmiḥ yuddhabhūmī yuddhabhūmayaḥ
Vocativeyuddhabhūme yuddhabhūmī yuddhabhūmayaḥ
Accusativeyuddhabhūmim yuddhabhūmī yuddhabhūmīḥ
Instrumentalyuddhabhūmyā yuddhabhūmibhyām yuddhabhūmibhiḥ
Dativeyuddhabhūmyai yuddhabhūmaye yuddhabhūmibhyām yuddhabhūmibhyaḥ
Ablativeyuddhabhūmyāḥ yuddhabhūmeḥ yuddhabhūmibhyām yuddhabhūmibhyaḥ
Genitiveyuddhabhūmyāḥ yuddhabhūmeḥ yuddhabhūmyoḥ yuddhabhūmīnām
Locativeyuddhabhūmyām yuddhabhūmau yuddhabhūmyoḥ yuddhabhūmiṣu

Compound yuddhabhūmi -

Adverb -yuddhabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria