Declension table of ?yogavāsiṣṭhaśāstra

Deva

NeuterSingularDualPlural
Nominativeyogavāsiṣṭhaśāstram yogavāsiṣṭhaśāstre yogavāsiṣṭhaśāstrāṇi
Vocativeyogavāsiṣṭhaśāstra yogavāsiṣṭhaśāstre yogavāsiṣṭhaśāstrāṇi
Accusativeyogavāsiṣṭhaśāstram yogavāsiṣṭhaśāstre yogavāsiṣṭhaśāstrāṇi
Instrumentalyogavāsiṣṭhaśāstreṇa yogavāsiṣṭhaśāstrābhyām yogavāsiṣṭhaśāstraiḥ
Dativeyogavāsiṣṭhaśāstrāya yogavāsiṣṭhaśāstrābhyām yogavāsiṣṭhaśāstrebhyaḥ
Ablativeyogavāsiṣṭhaśāstrāt yogavāsiṣṭhaśāstrābhyām yogavāsiṣṭhaśāstrebhyaḥ
Genitiveyogavāsiṣṭhaśāstrasya yogavāsiṣṭhaśāstrayoḥ yogavāsiṣṭhaśāstrāṇām
Locativeyogavāsiṣṭhaśāstre yogavāsiṣṭhaśāstrayoḥ yogavāsiṣṭhaśāstreṣu

Compound yogavāsiṣṭhaśāstra -

Adverb -yogavāsiṣṭhaśāstram -yogavāsiṣṭhaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria