सुबन्तावली ?योगवासिष्ठशास्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगवासिष्ठशास्त्रम् योगवासिष्ठशास्त्रे योगवासिष्ठशास्त्राणि
सम्बोधनम्योगवासिष्ठशास्त्र योगवासिष्ठशास्त्रे योगवासिष्ठशास्त्राणि
द्वितीयायोगवासिष्ठशास्त्रम् योगवासिष्ठशास्त्रे योगवासिष्ठशास्त्राणि
तृतीयायोगवासिष्ठशास्त्रेण योगवासिष्ठशास्त्राभ्याम् योगवासिष्ठशास्त्रैः
चतुर्थीयोगवासिष्ठशास्त्राय योगवासिष्ठशास्त्राभ्याम् योगवासिष्ठशास्त्रेभ्यः
पञ्चमीयोगवासिष्ठशास्त्रात् योगवासिष्ठशास्त्राभ्याम् योगवासिष्ठशास्त्रेभ्यः
षष्ठीयोगवासिष्ठशास्त्रस्य योगवासिष्ठशास्त्रयोः योगवासिष्ठशास्त्राणाम्
सप्तमीयोगवासिष्ठशास्त्रे योगवासिष्ठशास्त्रयोः योगवासिष्ठशास्त्रेषु

समास योगवासिष्ठशास्त्र

अव्यय ॰योगवासिष्ठशास्त्रम् ॰योगवासिष्ठशास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria