Declension table of ?yogavāsiṣṭhasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeyogavāsiṣṭhasaṅkṣepaḥ yogavāsiṣṭhasaṅkṣepau yogavāsiṣṭhasaṅkṣepāḥ
Vocativeyogavāsiṣṭhasaṅkṣepa yogavāsiṣṭhasaṅkṣepau yogavāsiṣṭhasaṅkṣepāḥ
Accusativeyogavāsiṣṭhasaṅkṣepam yogavāsiṣṭhasaṅkṣepau yogavāsiṣṭhasaṅkṣepān
Instrumentalyogavāsiṣṭhasaṅkṣepeṇa yogavāsiṣṭhasaṅkṣepābhyām yogavāsiṣṭhasaṅkṣepaiḥ yogavāsiṣṭhasaṅkṣepebhiḥ
Dativeyogavāsiṣṭhasaṅkṣepāya yogavāsiṣṭhasaṅkṣepābhyām yogavāsiṣṭhasaṅkṣepebhyaḥ
Ablativeyogavāsiṣṭhasaṅkṣepāt yogavāsiṣṭhasaṅkṣepābhyām yogavāsiṣṭhasaṅkṣepebhyaḥ
Genitiveyogavāsiṣṭhasaṅkṣepasya yogavāsiṣṭhasaṅkṣepayoḥ yogavāsiṣṭhasaṅkṣepāṇām
Locativeyogavāsiṣṭhasaṅkṣepe yogavāsiṣṭhasaṅkṣepayoḥ yogavāsiṣṭhasaṅkṣepeṣu

Compound yogavāsiṣṭhasaṅkṣepa -

Adverb -yogavāsiṣṭhasaṅkṣepam -yogavāsiṣṭhasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria