सुबन्तावली ?योगवासिष्ठसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमायोगवासिष्ठसङ्क्षेपः योगवासिष्ठसङ्क्षेपौ योगवासिष्ठसङ्क्षेपाः
सम्बोधनम्योगवासिष्ठसङ्क्षेप योगवासिष्ठसङ्क्षेपौ योगवासिष्ठसङ्क्षेपाः
द्वितीयायोगवासिष्ठसङ्क्षेपम् योगवासिष्ठसङ्क्षेपौ योगवासिष्ठसङ्क्षेपान्
तृतीयायोगवासिष्ठसङ्क्षेपेण योगवासिष्ठसङ्क्षेपाभ्याम् योगवासिष्ठसङ्क्षेपैः योगवासिष्ठसङ्क्षेपेभिः
चतुर्थीयोगवासिष्ठसङ्क्षेपाय योगवासिष्ठसङ्क्षेपाभ्याम् योगवासिष्ठसङ्क्षेपेभ्यः
पञ्चमीयोगवासिष्ठसङ्क्षेपात् योगवासिष्ठसङ्क्षेपाभ्याम् योगवासिष्ठसङ्क्षेपेभ्यः
षष्ठीयोगवासिष्ठसङ्क्षेपस्य योगवासिष्ठसङ्क्षेपयोः योगवासिष्ठसङ्क्षेपाणाम्
सप्तमीयोगवासिष्ठसङ्क्षेपे योगवासिष्ठसङ्क्षेपयोः योगवासिष्ठसङ्क्षेपेषु

समास योगवासिष्ठसङ्क्षेप

अव्यय ॰योगवासिष्ठसङ्क्षेपम् ॰योगवासिष्ठसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria