Declension table of ?yogamayajñāna

Deva

NeuterSingularDualPlural
Nominativeyogamayajñānam yogamayajñāne yogamayajñānāni
Vocativeyogamayajñāna yogamayajñāne yogamayajñānāni
Accusativeyogamayajñānam yogamayajñāne yogamayajñānāni
Instrumentalyogamayajñānena yogamayajñānābhyām yogamayajñānaiḥ
Dativeyogamayajñānāya yogamayajñānābhyām yogamayajñānebhyaḥ
Ablativeyogamayajñānāt yogamayajñānābhyām yogamayajñānebhyaḥ
Genitiveyogamayajñānasya yogamayajñānayoḥ yogamayajñānānām
Locativeyogamayajñāne yogamayajñānayoḥ yogamayajñāneṣu

Compound yogamayajñāna -

Adverb -yogamayajñānam -yogamayajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria