सुबन्तावली ?योगमयज्ञान

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगमयज्ञानम् योगमयज्ञाने योगमयज्ञानानि
सम्बोधनम्योगमयज्ञान योगमयज्ञाने योगमयज्ञानानि
द्वितीयायोगमयज्ञानम् योगमयज्ञाने योगमयज्ञानानि
तृतीयायोगमयज्ञानेन योगमयज्ञानाभ्याम् योगमयज्ञानैः
चतुर्थीयोगमयज्ञानाय योगमयज्ञानाभ्याम् योगमयज्ञानेभ्यः
पञ्चमीयोगमयज्ञानात् योगमयज्ञानाभ्याम् योगमयज्ञानेभ्यः
षष्ठीयोगमयज्ञानस्य योगमयज्ञानयोः योगमयज्ञानानाम्
सप्तमीयोगमयज्ञाने योगमयज्ञानयोः योगमयज्ञानेषु

समास योगमयज्ञान

अव्यय ॰योगमयज्ञानम् ॰योगमयज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria