Declension table of ?yogakṣemasamarpitṛ

Deva

MasculineSingularDualPlural
Nominativeyogakṣemasamarpitā yogakṣemasamarpitārau yogakṣemasamarpitāraḥ
Vocativeyogakṣemasamarpitaḥ yogakṣemasamarpitārau yogakṣemasamarpitāraḥ
Accusativeyogakṣemasamarpitāram yogakṣemasamarpitārau yogakṣemasamarpitṝn
Instrumentalyogakṣemasamarpitrā yogakṣemasamarpitṛbhyām yogakṣemasamarpitṛbhiḥ
Dativeyogakṣemasamarpitre yogakṣemasamarpitṛbhyām yogakṣemasamarpitṛbhyaḥ
Ablativeyogakṣemasamarpituḥ yogakṣemasamarpitṛbhyām yogakṣemasamarpitṛbhyaḥ
Genitiveyogakṣemasamarpituḥ yogakṣemasamarpitroḥ yogakṣemasamarpitṝṇām
Locativeyogakṣemasamarpitari yogakṣemasamarpitroḥ yogakṣemasamarpitṛṣu

Compound yogakṣemasamarpitṛ -

Adverb -yogakṣemasamarpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria