सुबन्तावली ?योगक्षेमसमर्पितृ

Roma

पुमान्एकद्विबहु
प्रथमायोगक्षेमसमर्पिता योगक्षेमसमर्पितारौ योगक्षेमसमर्पितारः
सम्बोधनम्योगक्षेमसमर्पितः योगक्षेमसमर्पितारौ योगक्षेमसमर्पितारः
द्वितीयायोगक्षेमसमर्पितारम् योगक्षेमसमर्पितारौ योगक्षेमसमर्पितॄन्
तृतीयायोगक्षेमसमर्पित्रा योगक्षेमसमर्पितृभ्याम् योगक्षेमसमर्पितृभिः
चतुर्थीयोगक्षेमसमर्पित्रे योगक्षेमसमर्पितृभ्याम् योगक्षेमसमर्पितृभ्यः
पञ्चमीयोगक्षेमसमर्पितुः योगक्षेमसमर्पितृभ्याम् योगक्षेमसमर्पितृभ्यः
षष्ठीयोगक्षेमसमर्पितुः योगक्षेमसमर्पित्रोः योगक्षेमसमर्पितॄणाम्
सप्तमीयोगक्षेमसमर्पितरि योगक्षेमसमर्पित्रोः योगक्षेमसमर्पितृषु

समास योगक्षेमसमर्पितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria