Declension table of ?yogacūḍāmaṇyupaniṣad

Deva

FeminineSingularDualPlural
Nominativeyogacūḍāmaṇyupaniṣat yogacūḍāmaṇyupaniṣadau yogacūḍāmaṇyupaniṣadaḥ
Vocativeyogacūḍāmaṇyupaniṣat yogacūḍāmaṇyupaniṣadau yogacūḍāmaṇyupaniṣadaḥ
Accusativeyogacūḍāmaṇyupaniṣadam yogacūḍāmaṇyupaniṣadau yogacūḍāmaṇyupaniṣadaḥ
Instrumentalyogacūḍāmaṇyupaniṣadā yogacūḍāmaṇyupaniṣadbhyām yogacūḍāmaṇyupaniṣadbhiḥ
Dativeyogacūḍāmaṇyupaniṣade yogacūḍāmaṇyupaniṣadbhyām yogacūḍāmaṇyupaniṣadbhyaḥ
Ablativeyogacūḍāmaṇyupaniṣadaḥ yogacūḍāmaṇyupaniṣadbhyām yogacūḍāmaṇyupaniṣadbhyaḥ
Genitiveyogacūḍāmaṇyupaniṣadaḥ yogacūḍāmaṇyupaniṣadoḥ yogacūḍāmaṇyupaniṣadām
Locativeyogacūḍāmaṇyupaniṣadi yogacūḍāmaṇyupaniṣadoḥ yogacūḍāmaṇyupaniṣatsu

Compound yogacūḍāmaṇyupaniṣat -

Adverb -yogacūḍāmaṇyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria