सुबन्तावली ?योगचूडामण्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमायोगचूडामण्युपनिषत् योगचूडामण्युपनिषदौ योगचूडामण्युपनिषदः
सम्बोधनम्योगचूडामण्युपनिषत् योगचूडामण्युपनिषदौ योगचूडामण्युपनिषदः
द्वितीयायोगचूडामण्युपनिषदम् योगचूडामण्युपनिषदौ योगचूडामण्युपनिषदः
तृतीयायोगचूडामण्युपनिषदा योगचूडामण्युपनिषद्भ्याम् योगचूडामण्युपनिषद्भिः
चतुर्थीयोगचूडामण्युपनिषदे योगचूडामण्युपनिषद्भ्याम् योगचूडामण्युपनिषद्भ्यः
पञ्चमीयोगचूडामण्युपनिषदः योगचूडामण्युपनिषद्भ्याम् योगचूडामण्युपनिषद्भ्यः
षष्ठीयोगचूडामण्युपनिषदः योगचूडामण्युपनिषदोः योगचूडामण्युपनिषदाम्
सप्तमीयोगचूडामण्युपनिषदि योगचूडामण्युपनिषदोः योगचूडामण्युपनिषत्सु

समास योगचूडामण्युपनिषत्

अव्यय ॰योगचूडामण्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria