Declension table of ?yogādhamanavikrīta

Deva

NeuterSingularDualPlural
Nominativeyogādhamanavikrītam yogādhamanavikrīte yogādhamanavikrītāni
Vocativeyogādhamanavikrīta yogādhamanavikrīte yogādhamanavikrītāni
Accusativeyogādhamanavikrītam yogādhamanavikrīte yogādhamanavikrītāni
Instrumentalyogādhamanavikrītena yogādhamanavikrītābhyām yogādhamanavikrītaiḥ
Dativeyogādhamanavikrītāya yogādhamanavikrītābhyām yogādhamanavikrītebhyaḥ
Ablativeyogādhamanavikrītāt yogādhamanavikrītābhyām yogādhamanavikrītebhyaḥ
Genitiveyogādhamanavikrītasya yogādhamanavikrītayoḥ yogādhamanavikrītānām
Locativeyogādhamanavikrīte yogādhamanavikrītayoḥ yogādhamanavikrīteṣu

Compound yogādhamanavikrīta -

Adverb -yogādhamanavikrītam -yogādhamanavikrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria